Declension table of ?atiprasiddha

Deva

NeuterSingularDualPlural
Nominativeatiprasiddham atiprasiddhe atiprasiddhāni
Vocativeatiprasiddha atiprasiddhe atiprasiddhāni
Accusativeatiprasiddham atiprasiddhe atiprasiddhāni
Instrumentalatiprasiddhena atiprasiddhābhyām atiprasiddhaiḥ
Dativeatiprasiddhāya atiprasiddhābhyām atiprasiddhebhyaḥ
Ablativeatiprasiddhāt atiprasiddhābhyām atiprasiddhebhyaḥ
Genitiveatiprasiddhasya atiprasiddhayoḥ atiprasiddhānām
Locativeatiprasiddhe atiprasiddhayoḥ atiprasiddheṣu

Compound atiprasiddha -

Adverb -atiprasiddham -atiprasiddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria