Declension table of ?atiprasiddha

Deva

MasculineSingularDualPlural
Nominativeatiprasiddhaḥ atiprasiddhau atiprasiddhāḥ
Vocativeatiprasiddha atiprasiddhau atiprasiddhāḥ
Accusativeatiprasiddham atiprasiddhau atiprasiddhān
Instrumentalatiprasiddhena atiprasiddhābhyām atiprasiddhaiḥ atiprasiddhebhiḥ
Dativeatiprasiddhāya atiprasiddhābhyām atiprasiddhebhyaḥ
Ablativeatiprasiddhāt atiprasiddhābhyām atiprasiddhebhyaḥ
Genitiveatiprasiddhasya atiprasiddhayoḥ atiprasiddhānām
Locativeatiprasiddhe atiprasiddhayoḥ atiprasiddheṣu

Compound atiprasiddha -

Adverb -atiprasiddham -atiprasiddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria