Declension table of ?atiprasanna

Deva

NeuterSingularDualPlural
Nominativeatiprasannam atiprasanne atiprasannāni
Vocativeatiprasanna atiprasanne atiprasannāni
Accusativeatiprasannam atiprasanne atiprasannāni
Instrumentalatiprasannena atiprasannābhyām atiprasannaiḥ
Dativeatiprasannāya atiprasannābhyām atiprasannebhyaḥ
Ablativeatiprasannāt atiprasannābhyām atiprasannebhyaḥ
Genitiveatiprasannasya atiprasannayoḥ atiprasannānām
Locativeatiprasanne atiprasannayoḥ atiprasanneṣu

Compound atiprasanna -

Adverb -atiprasannam -atiprasannāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria