Declension table of ?atiprasṛta

Deva

NeuterSingularDualPlural
Nominativeatiprasṛtam atiprasṛte atiprasṛtāni
Vocativeatiprasṛta atiprasṛte atiprasṛtāni
Accusativeatiprasṛtam atiprasṛte atiprasṛtāni
Instrumentalatiprasṛtena atiprasṛtābhyām atiprasṛtaiḥ
Dativeatiprasṛtāya atiprasṛtābhyām atiprasṛtebhyaḥ
Ablativeatiprasṛtāt atiprasṛtābhyām atiprasṛtebhyaḥ
Genitiveatiprasṛtasya atiprasṛtayoḥ atiprasṛtānām
Locativeatiprasṛte atiprasṛtayoḥ atiprasṛteṣu

Compound atiprasṛta -

Adverb -atiprasṛtam -atiprasṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria