Declension table of ?atiprasṛta

Deva

MasculineSingularDualPlural
Nominativeatiprasṛtaḥ atiprasṛtau atiprasṛtāḥ
Vocativeatiprasṛta atiprasṛtau atiprasṛtāḥ
Accusativeatiprasṛtam atiprasṛtau atiprasṛtān
Instrumentalatiprasṛtena atiprasṛtābhyām atiprasṛtaiḥ atiprasṛtebhiḥ
Dativeatiprasṛtāya atiprasṛtābhyām atiprasṛtebhyaḥ
Ablativeatiprasṛtāt atiprasṛtābhyām atiprasṛtebhyaḥ
Genitiveatiprasṛtasya atiprasṛtayoḥ atiprasṛtānām
Locativeatiprasṛte atiprasṛtayoḥ atiprasṛteṣu

Compound atiprasṛta -

Adverb -atiprasṛtam -atiprasṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria