Declension table of ?atipramāṇa

Deva

NeuterSingularDualPlural
Nominativeatipramāṇam atipramāṇe atipramāṇāni
Vocativeatipramāṇa atipramāṇe atipramāṇāni
Accusativeatipramāṇam atipramāṇe atipramāṇāni
Instrumentalatipramāṇena atipramāṇābhyām atipramāṇaiḥ
Dativeatipramāṇāya atipramāṇābhyām atipramāṇebhyaḥ
Ablativeatipramāṇāt atipramāṇābhyām atipramāṇebhyaḥ
Genitiveatipramāṇasya atipramāṇayoḥ atipramāṇānām
Locativeatipramāṇe atipramāṇayoḥ atipramāṇeṣu

Compound atipramāṇa -

Adverb -atipramāṇam -atipramāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria