Declension table of ?atipramāṇa

Deva

MasculineSingularDualPlural
Nominativeatipramāṇaḥ atipramāṇau atipramāṇāḥ
Vocativeatipramāṇa atipramāṇau atipramāṇāḥ
Accusativeatipramāṇam atipramāṇau atipramāṇān
Instrumentalatipramāṇena atipramāṇābhyām atipramāṇaiḥ atipramāṇebhiḥ
Dativeatipramāṇāya atipramāṇābhyām atipramāṇebhyaḥ
Ablativeatipramāṇāt atipramāṇābhyām atipramāṇebhyaḥ
Genitiveatipramāṇasya atipramāṇayoḥ atipramāṇānām
Locativeatipramāṇe atipramāṇayoḥ atipramāṇeṣu

Compound atipramāṇa -

Adverb -atipramāṇam -atipramāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria