Declension table of ?atiprakāśā

Deva

FeminineSingularDualPlural
Nominativeatiprakāśā atiprakāśe atiprakāśāḥ
Vocativeatiprakāśe atiprakāśe atiprakāśāḥ
Accusativeatiprakāśām atiprakāśe atiprakāśāḥ
Instrumentalatiprakāśayā atiprakāśābhyām atiprakāśābhiḥ
Dativeatiprakāśāyai atiprakāśābhyām atiprakāśābhyaḥ
Ablativeatiprakāśāyāḥ atiprakāśābhyām atiprakāśābhyaḥ
Genitiveatiprakāśāyāḥ atiprakāśayoḥ atiprakāśānām
Locativeatiprakāśāyām atiprakāśayoḥ atiprakāśāsu

Adverb -atiprakāśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria