Declension table of ?atiprakāśa

Deva

MasculineSingularDualPlural
Nominativeatiprakāśaḥ atiprakāśau atiprakāśāḥ
Vocativeatiprakāśa atiprakāśau atiprakāśāḥ
Accusativeatiprakāśam atiprakāśau atiprakāśān
Instrumentalatiprakāśena atiprakāśābhyām atiprakāśaiḥ atiprakāśebhiḥ
Dativeatiprakāśāya atiprakāśābhyām atiprakāśebhyaḥ
Ablativeatiprakāśāt atiprakāśābhyām atiprakāśebhyaḥ
Genitiveatiprakāśasya atiprakāśayoḥ atiprakāśānām
Locativeatiprakāśe atiprakāśayoḥ atiprakāśeṣu

Compound atiprakāśa -

Adverb -atiprakāśam -atiprakāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria