Declension table of ?atiprabandha

Deva

MasculineSingularDualPlural
Nominativeatiprabandhaḥ atiprabandhau atiprabandhāḥ
Vocativeatiprabandha atiprabandhau atiprabandhāḥ
Accusativeatiprabandham atiprabandhau atiprabandhān
Instrumentalatiprabandhena atiprabandhābhyām atiprabandhaiḥ atiprabandhebhiḥ
Dativeatiprabandhāya atiprabandhābhyām atiprabandhebhyaḥ
Ablativeatiprabandhāt atiprabandhābhyām atiprabandhebhyaḥ
Genitiveatiprabandhasya atiprabandhayoḥ atiprabandhānām
Locativeatiprabandhe atiprabandhayoḥ atiprabandheṣu

Compound atiprabandha -

Adverb -atiprabandham -atiprabandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria