Declension table of ?atiprāṇapriya

Deva

NeuterSingularDualPlural
Nominativeatiprāṇapriyam atiprāṇapriye atiprāṇapriyāṇi
Vocativeatiprāṇapriya atiprāṇapriye atiprāṇapriyāṇi
Accusativeatiprāṇapriyam atiprāṇapriye atiprāṇapriyāṇi
Instrumentalatiprāṇapriyeṇa atiprāṇapriyābhyām atiprāṇapriyaiḥ
Dativeatiprāṇapriyāya atiprāṇapriyābhyām atiprāṇapriyebhyaḥ
Ablativeatiprāṇapriyāt atiprāṇapriyābhyām atiprāṇapriyebhyaḥ
Genitiveatiprāṇapriyasya atiprāṇapriyayoḥ atiprāṇapriyāṇām
Locativeatiprāṇapriye atiprāṇapriyayoḥ atiprāṇapriyeṣu

Compound atiprāṇapriya -

Adverb -atiprāṇapriyam -atiprāṇapriyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria