Declension table of ?atiprāṇapriya

Deva

MasculineSingularDualPlural
Nominativeatiprāṇapriyaḥ atiprāṇapriyau atiprāṇapriyāḥ
Vocativeatiprāṇapriya atiprāṇapriyau atiprāṇapriyāḥ
Accusativeatiprāṇapriyam atiprāṇapriyau atiprāṇapriyān
Instrumentalatiprāṇapriyeṇa atiprāṇapriyābhyām atiprāṇapriyaiḥ atiprāṇapriyebhiḥ
Dativeatiprāṇapriyāya atiprāṇapriyābhyām atiprāṇapriyebhyaḥ
Ablativeatiprāṇapriyāt atiprāṇapriyābhyām atiprāṇapriyebhyaḥ
Genitiveatiprāṇapriyasya atiprāṇapriyayoḥ atiprāṇapriyāṇām
Locativeatiprāṇapriye atiprāṇapriyayoḥ atiprāṇapriyeṣu

Compound atiprāṇapriya -

Adverb -atiprāṇapriyam -atiprāṇapriyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria