Declension table of ?atipitāmaha

Deva

MasculineSingularDualPlural
Nominativeatipitāmahaḥ atipitāmahau atipitāmahāḥ
Vocativeatipitāmaha atipitāmahau atipitāmahāḥ
Accusativeatipitāmaham atipitāmahau atipitāmahān
Instrumentalatipitāmahena atipitāmahābhyām atipitāmahaiḥ atipitāmahebhiḥ
Dativeatipitāmahāya atipitāmahābhyām atipitāmahebhyaḥ
Ablativeatipitāmahāt atipitāmahābhyām atipitāmahebhyaḥ
Genitiveatipitāmahasya atipitāmahayoḥ atipitāmahānām
Locativeatipitāmahe atipitāmahayoḥ atipitāmaheṣu

Compound atipitāmaha -

Adverb -atipitāmaham -atipitāmahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria