Declension table of ?atipeśalā

Deva

FeminineSingularDualPlural
Nominativeatipeśalā atipeśale atipeśalāḥ
Vocativeatipeśale atipeśale atipeśalāḥ
Accusativeatipeśalām atipeśale atipeśalāḥ
Instrumentalatipeśalayā atipeśalābhyām atipeśalābhiḥ
Dativeatipeśalāyai atipeśalābhyām atipeśalābhyaḥ
Ablativeatipeśalāyāḥ atipeśalābhyām atipeśalābhyaḥ
Genitiveatipeśalāyāḥ atipeśalayoḥ atipeśalānām
Locativeatipeśalāyām atipeśalayoḥ atipeśalāsu

Adverb -atipeśalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria