Declension table of ?atipeśala

Deva

NeuterSingularDualPlural
Nominativeatipeśalam atipeśale atipeśalāni
Vocativeatipeśala atipeśale atipeśalāni
Accusativeatipeśalam atipeśale atipeśalāni
Instrumentalatipeśalena atipeśalābhyām atipeśalaiḥ
Dativeatipeśalāya atipeśalābhyām atipeśalebhyaḥ
Ablativeatipeśalāt atipeśalābhyām atipeśalebhyaḥ
Genitiveatipeśalasya atipeśalayoḥ atipeśalānām
Locativeatipeśale atipeśalayoḥ atipeśaleṣu

Compound atipeśala -

Adverb -atipeśalam -atipeśalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria