Declension table of ?atipara

Deva

MasculineSingularDualPlural
Nominativeatiparaḥ atiparau atiparāḥ
Vocativeatipara atiparau atiparāḥ
Accusativeatiparam atiparau atiparān
Instrumentalatipareṇa atiparābhyām atiparaiḥ atiparebhiḥ
Dativeatiparāya atiparābhyām atiparebhyaḥ
Ablativeatiparāt atiparābhyām atiparebhyaḥ
Genitiveatiparasya atiparayoḥ atiparāṇām
Locativeatipare atiparayoḥ atipareṣu

Compound atipara -

Adverb -atiparam -atiparāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria