Declension table of ?atipātita

Deva

NeuterSingularDualPlural
Nominativeatipātitam atipātite atipātitāni
Vocativeatipātita atipātite atipātitāni
Accusativeatipātitam atipātite atipātitāni
Instrumentalatipātitena atipātitābhyām atipātitaiḥ
Dativeatipātitāya atipātitābhyām atipātitebhyaḥ
Ablativeatipātitāt atipātitābhyām atipātitebhyaḥ
Genitiveatipātitasya atipātitayoḥ atipātitānām
Locativeatipātite atipātitayoḥ atipātiteṣu

Compound atipātita -

Adverb -atipātitam -atipātitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria