Declension table of ?atipātita

Deva

MasculineSingularDualPlural
Nominativeatipātitaḥ atipātitau atipātitāḥ
Vocativeatipātita atipātitau atipātitāḥ
Accusativeatipātitam atipātitau atipātitān
Instrumentalatipātitena atipātitābhyām atipātitaiḥ atipātitebhiḥ
Dativeatipātitāya atipātitābhyām atipātitebhyaḥ
Ablativeatipātitāt atipātitābhyām atipātitebhyaḥ
Genitiveatipātitasya atipātitayoḥ atipātitānām
Locativeatipātite atipātitayoḥ atipātiteṣu

Compound atipātita -

Adverb -atipātitam -atipātitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria