Declension table of ?atipātinī

Deva

FeminineSingularDualPlural
Nominativeatipātinī atipātinyau atipātinyaḥ
Vocativeatipātini atipātinyau atipātinyaḥ
Accusativeatipātinīm atipātinyau atipātinīḥ
Instrumentalatipātinyā atipātinībhyām atipātinībhiḥ
Dativeatipātinyai atipātinībhyām atipātinībhyaḥ
Ablativeatipātinyāḥ atipātinībhyām atipātinībhyaḥ
Genitiveatipātinyāḥ atipātinyoḥ atipātinīnām
Locativeatipātinyām atipātinyoḥ atipātinīṣu

Compound atipātini - atipātinī -

Adverb -atipātini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria