Declension table of ?atipātin

Deva

MasculineSingularDualPlural
Nominativeatipātī atipātinau atipātinaḥ
Vocativeatipātin atipātinau atipātinaḥ
Accusativeatipātinam atipātinau atipātinaḥ
Instrumentalatipātinā atipātibhyām atipātibhiḥ
Dativeatipātine atipātibhyām atipātibhyaḥ
Ablativeatipātinaḥ atipātibhyām atipātibhyaḥ
Genitiveatipātinaḥ atipātinoḥ atipātinām
Locativeatipātini atipātinoḥ atipātiṣu

Compound atipāti -

Adverb -atipāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria