Declension table of ?atipātaka

Deva

NeuterSingularDualPlural
Nominativeatipātakam atipātake atipātakāni
Vocativeatipātaka atipātake atipātakāni
Accusativeatipātakam atipātake atipātakāni
Instrumentalatipātakena atipātakābhyām atipātakaiḥ
Dativeatipātakāya atipātakābhyām atipātakebhyaḥ
Ablativeatipātakāt atipātakābhyām atipātakebhyaḥ
Genitiveatipātakasya atipātakayoḥ atipātakānām
Locativeatipātake atipātakayoḥ atipātakeṣu

Compound atipātaka -

Adverb -atipātakam -atipātakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria