Declension table of ?atipāraya

Deva

NeuterSingularDualPlural
Nominativeatipārayam atipāraye atipārayāṇi
Vocativeatipāraya atipāraye atipārayāṇi
Accusativeatipārayam atipāraye atipārayāṇi
Instrumentalatipārayeṇa atipārayābhyām atipārayaiḥ
Dativeatipārayāya atipārayābhyām atipārayebhyaḥ
Ablativeatipārayāt atipārayābhyām atipārayebhyaḥ
Genitiveatipārayasya atipārayayoḥ atipārayāṇām
Locativeatipāraye atipārayayoḥ atipārayeṣu

Compound atipāraya -

Adverb -atipārayam -atipārayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria