Declension table of ?atinipuṇa

Deva

NeuterSingularDualPlural
Nominativeatinipuṇam atinipuṇe atinipuṇāni
Vocativeatinipuṇa atinipuṇe atinipuṇāni
Accusativeatinipuṇam atinipuṇe atinipuṇāni
Instrumentalatinipuṇena atinipuṇābhyām atinipuṇaiḥ
Dativeatinipuṇāya atinipuṇābhyām atinipuṇebhyaḥ
Ablativeatinipuṇāt atinipuṇābhyām atinipuṇebhyaḥ
Genitiveatinipuṇasya atinipuṇayoḥ atinipuṇānām
Locativeatinipuṇe atinipuṇayoḥ atinipuṇeṣu

Compound atinipuṇa -

Adverb -atinipuṇam -atinipuṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria