Declension table of ?atinipuṇa

Deva

MasculineSingularDualPlural
Nominativeatinipuṇaḥ atinipuṇau atinipuṇāḥ
Vocativeatinipuṇa atinipuṇau atinipuṇāḥ
Accusativeatinipuṇam atinipuṇau atinipuṇān
Instrumentalatinipuṇena atinipuṇābhyām atinipuṇaiḥ atinipuṇebhiḥ
Dativeatinipuṇāya atinipuṇābhyām atinipuṇebhyaḥ
Ablativeatinipuṇāt atinipuṇābhyām atinipuṇebhyaḥ
Genitiveatinipuṇasya atinipuṇayoḥ atinipuṇānām
Locativeatinipuṇe atinipuṇayoḥ atinipuṇeṣu

Compound atinipuṇa -

Adverb -atinipuṇam -atinipuṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria