Declension table of atinidra

Deva

MasculineSingularDualPlural
Nominativeatinidraḥ atinidrau atinidrāḥ
Vocativeatinidra atinidrau atinidrāḥ
Accusativeatinidram atinidrau atinidrān
Instrumentalatinidreṇa atinidrābhyām atinidraiḥ atinidrebhiḥ
Dativeatinidrāya atinidrābhyām atinidrebhyaḥ
Ablativeatinidrāt atinidrābhyām atinidrebhyaḥ
Genitiveatinidrasya atinidrayoḥ atinidrāṇām
Locativeatinidre atinidrayoḥ atinidreṣu

Compound atinidra -

Adverb -atinidram -atinidrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria