Declension table of ?atimūrti

Deva

FeminineSingularDualPlural
Nominativeatimūrtiḥ atimūrtī atimūrtayaḥ
Vocativeatimūrte atimūrtī atimūrtayaḥ
Accusativeatimūrtim atimūrtī atimūrtīḥ
Instrumentalatimūrtyā atimūrtibhyām atimūrtibhiḥ
Dativeatimūrtyai atimūrtaye atimūrtibhyām atimūrtibhyaḥ
Ablativeatimūrtyāḥ atimūrteḥ atimūrtibhyām atimūrtibhyaḥ
Genitiveatimūrtyāḥ atimūrteḥ atimūrtyoḥ atimūrtīnām
Locativeatimūrtyām atimūrtau atimūrtyoḥ atimūrtiṣu

Compound atimūrti -

Adverb -atimūrti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria