Declension table of ?atimitā

Deva

FeminineSingularDualPlural
Nominativeatimitā atimite atimitāḥ
Vocativeatimite atimite atimitāḥ
Accusativeatimitām atimite atimitāḥ
Instrumentalatimitayā atimitābhyām atimitābhiḥ
Dativeatimitāyai atimitābhyām atimitābhyaḥ
Ablativeatimitāyāḥ atimitābhyām atimitābhyaḥ
Genitiveatimitāyāḥ atimitayoḥ atimitānām
Locativeatimitāyām atimitayoḥ atimitāsu

Adverb -atimitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria