Declension table of ?atimita

Deva

NeuterSingularDualPlural
Nominativeatimitam atimite atimitāni
Vocativeatimita atimite atimitāni
Accusativeatimitam atimite atimitāni
Instrumentalatimitena atimitābhyām atimitaiḥ
Dativeatimitāya atimitābhyām atimitebhyaḥ
Ablativeatimitāt atimitābhyām atimitebhyaḥ
Genitiveatimitasya atimitayoḥ atimitānām
Locativeatimite atimitayoḥ atimiteṣu

Compound atimita -

Adverb -atimitam -atimitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria