Declension table of ?atimita

Deva

MasculineSingularDualPlural
Nominativeatimitaḥ atimitau atimitāḥ
Vocativeatimita atimitau atimitāḥ
Accusativeatimitam atimitau atimitān
Instrumentalatimitena atimitābhyām atimitaiḥ atimitebhiḥ
Dativeatimitāya atimitābhyām atimitebhyaḥ
Ablativeatimitāt atimitābhyām atimitebhyaḥ
Genitiveatimitasya atimitayoḥ atimitānām
Locativeatimite atimitayoḥ atimiteṣu

Compound atimita -

Adverb -atimitam -atimitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria