Declension table of ?atimemiṣā

Deva

FeminineSingularDualPlural
Nominativeatimemiṣā atimemiṣe atimemiṣāḥ
Vocativeatimemiṣe atimemiṣe atimemiṣāḥ
Accusativeatimemiṣām atimemiṣe atimemiṣāḥ
Instrumentalatimemiṣayā atimemiṣābhyām atimemiṣābhiḥ
Dativeatimemiṣāyai atimemiṣābhyām atimemiṣābhyaḥ
Ablativeatimemiṣāyāḥ atimemiṣābhyām atimemiṣābhyaḥ
Genitiveatimemiṣāyāḥ atimemiṣayoḥ atimemiṣāṇām
Locativeatimemiṣāyām atimemiṣayoḥ atimemiṣāsu

Adverb -atimemiṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria