Declension table of ?atimemiṣa

Deva

NeuterSingularDualPlural
Nominativeatimemiṣam atimemiṣe atimemiṣāṇi
Vocativeatimemiṣa atimemiṣe atimemiṣāṇi
Accusativeatimemiṣam atimemiṣe atimemiṣāṇi
Instrumentalatimemiṣeṇa atimemiṣābhyām atimemiṣaiḥ
Dativeatimemiṣāya atimemiṣābhyām atimemiṣebhyaḥ
Ablativeatimemiṣāt atimemiṣābhyām atimemiṣebhyaḥ
Genitiveatimemiṣasya atimemiṣayoḥ atimemiṣāṇām
Locativeatimemiṣe atimemiṣayoḥ atimemiṣeṣu

Compound atimemiṣa -

Adverb -atimemiṣam -atimemiṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria