Declension table of ?atimemiṣa

Deva

MasculineSingularDualPlural
Nominativeatimemiṣaḥ atimemiṣau atimemiṣāḥ
Vocativeatimemiṣa atimemiṣau atimemiṣāḥ
Accusativeatimemiṣam atimemiṣau atimemiṣān
Instrumentalatimemiṣeṇa atimemiṣābhyām atimemiṣaiḥ atimemiṣebhiḥ
Dativeatimemiṣāya atimemiṣābhyām atimemiṣebhyaḥ
Ablativeatimemiṣāt atimemiṣābhyām atimemiṣebhyaḥ
Genitiveatimemiṣasya atimemiṣayoḥ atimemiṣāṇām
Locativeatimemiṣe atimemiṣayoḥ atimemiṣeṣu

Compound atimemiṣa -

Adverb -atimemiṣam -atimemiṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria