Declension table of ?atimartya

Deva

NeuterSingularDualPlural
Nominativeatimartyam atimartye atimartyāni
Vocativeatimartya atimartye atimartyāni
Accusativeatimartyam atimartye atimartyāni
Instrumentalatimartyena atimartyābhyām atimartyaiḥ
Dativeatimartyāya atimartyābhyām atimartyebhyaḥ
Ablativeatimartyāt atimartyābhyām atimartyebhyaḥ
Genitiveatimartyasya atimartyayoḥ atimartyānām
Locativeatimartye atimartyayoḥ atimartyeṣu

Compound atimartya -

Adverb -atimartyam -atimartyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria