Declension table of ?atimartya

Deva

MasculineSingularDualPlural
Nominativeatimartyaḥ atimartyau atimartyāḥ
Vocativeatimartya atimartyau atimartyāḥ
Accusativeatimartyam atimartyau atimartyān
Instrumentalatimartyena atimartyābhyām atimartyaiḥ atimartyebhiḥ
Dativeatimartyāya atimartyābhyām atimartyebhyaḥ
Ablativeatimartyāt atimartyābhyām atimartyebhyaḥ
Genitiveatimartyasya atimartyayoḥ atimartyānām
Locativeatimartye atimartyayoḥ atimartyeṣu

Compound atimartya -

Adverb -atimartyam -atimartyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria