Declension table of ?atimanuṣyabuddhi

Deva

NeuterSingularDualPlural
Nominativeatimanuṣyabuddhi atimanuṣyabuddhinī atimanuṣyabuddhīni
Vocativeatimanuṣyabuddhi atimanuṣyabuddhinī atimanuṣyabuddhīni
Accusativeatimanuṣyabuddhi atimanuṣyabuddhinī atimanuṣyabuddhīni
Instrumentalatimanuṣyabuddhinā atimanuṣyabuddhibhyām atimanuṣyabuddhibhiḥ
Dativeatimanuṣyabuddhine atimanuṣyabuddhibhyām atimanuṣyabuddhibhyaḥ
Ablativeatimanuṣyabuddhinaḥ atimanuṣyabuddhibhyām atimanuṣyabuddhibhyaḥ
Genitiveatimanuṣyabuddhinaḥ atimanuṣyabuddhinoḥ atimanuṣyabuddhīnām
Locativeatimanuṣyabuddhini atimanuṣyabuddhinoḥ atimanuṣyabuddhiṣu

Compound atimanuṣyabuddhi -

Adverb -atimanuṣyabuddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria