Declension table of ?atimanuṣyabuddhi

Deva

MasculineSingularDualPlural
Nominativeatimanuṣyabuddhiḥ atimanuṣyabuddhī atimanuṣyabuddhayaḥ
Vocativeatimanuṣyabuddhe atimanuṣyabuddhī atimanuṣyabuddhayaḥ
Accusativeatimanuṣyabuddhim atimanuṣyabuddhī atimanuṣyabuddhīn
Instrumentalatimanuṣyabuddhinā atimanuṣyabuddhibhyām atimanuṣyabuddhibhiḥ
Dativeatimanuṣyabuddhaye atimanuṣyabuddhibhyām atimanuṣyabuddhibhyaḥ
Ablativeatimanuṣyabuddheḥ atimanuṣyabuddhibhyām atimanuṣyabuddhibhyaḥ
Genitiveatimanuṣyabuddheḥ atimanuṣyabuddhyoḥ atimanuṣyabuddhīnām
Locativeatimanuṣyabuddhau atimanuṣyabuddhyoḥ atimanuṣyabuddhiṣu

Compound atimanuṣyabuddhi -

Adverb -atimanuṣyabuddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria