Declension table of ?atimaithuna

Deva

NeuterSingularDualPlural
Nominativeatimaithunam atimaithune atimaithunāni
Vocativeatimaithuna atimaithune atimaithunāni
Accusativeatimaithunam atimaithune atimaithunāni
Instrumentalatimaithunena atimaithunābhyām atimaithunaiḥ
Dativeatimaithunāya atimaithunābhyām atimaithunebhyaḥ
Ablativeatimaithunāt atimaithunābhyām atimaithunebhyaḥ
Genitiveatimaithunasya atimaithunayoḥ atimaithunānām
Locativeatimaithune atimaithunayoḥ atimaithuneṣu

Compound atimaithuna -

Adverb -atimaithunam -atimaithunāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria