Declension table of ?atimaṅgalyā

Deva

FeminineSingularDualPlural
Nominativeatimaṅgalyā atimaṅgalye atimaṅgalyāḥ
Vocativeatimaṅgalye atimaṅgalye atimaṅgalyāḥ
Accusativeatimaṅgalyām atimaṅgalye atimaṅgalyāḥ
Instrumentalatimaṅgalyayā atimaṅgalyābhyām atimaṅgalyābhiḥ
Dativeatimaṅgalyāyai atimaṅgalyābhyām atimaṅgalyābhyaḥ
Ablativeatimaṅgalyāyāḥ atimaṅgalyābhyām atimaṅgalyābhyaḥ
Genitiveatimaṅgalyāyāḥ atimaṅgalyayoḥ atimaṅgalyānām
Locativeatimaṅgalyāyām atimaṅgalyayoḥ atimaṅgalyāsu

Adverb -atimaṅgalyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria