Declension table of ?atimaṅgalya

Deva

NeuterSingularDualPlural
Nominativeatimaṅgalyam atimaṅgalye atimaṅgalyāni
Vocativeatimaṅgalya atimaṅgalye atimaṅgalyāni
Accusativeatimaṅgalyam atimaṅgalye atimaṅgalyāni
Instrumentalatimaṅgalyena atimaṅgalyābhyām atimaṅgalyaiḥ
Dativeatimaṅgalyāya atimaṅgalyābhyām atimaṅgalyebhyaḥ
Ablativeatimaṅgalyāt atimaṅgalyābhyām atimaṅgalyebhyaḥ
Genitiveatimaṅgalyasya atimaṅgalyayoḥ atimaṅgalyānām
Locativeatimaṅgalye atimaṅgalyayoḥ atimaṅgalyeṣu

Compound atimaṅgalya -

Adverb -atimaṅgalyam -atimaṅgalyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria