Declension table of ?atimaṅgalya

Deva

MasculineSingularDualPlural
Nominativeatimaṅgalyaḥ atimaṅgalyau atimaṅgalyāḥ
Vocativeatimaṅgalya atimaṅgalyau atimaṅgalyāḥ
Accusativeatimaṅgalyam atimaṅgalyau atimaṅgalyān
Instrumentalatimaṅgalyena atimaṅgalyābhyām atimaṅgalyaiḥ atimaṅgalyebhiḥ
Dativeatimaṅgalyāya atimaṅgalyābhyām atimaṅgalyebhyaḥ
Ablativeatimaṅgalyāt atimaṅgalyābhyām atimaṅgalyebhyaḥ
Genitiveatimaṅgalyasya atimaṅgalyayoḥ atimaṅgalyānām
Locativeatimaṅgalye atimaṅgalyayoḥ atimaṅgalyeṣu

Compound atimaṅgalya -

Adverb -atimaṅgalyam -atimaṅgalyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria