Declension table of ?atimāya

Deva

NeuterSingularDualPlural
Nominativeatimāyam atimāye atimāyāni
Vocativeatimāya atimāye atimāyāni
Accusativeatimāyam atimāye atimāyāni
Instrumentalatimāyena atimāyābhyām atimāyaiḥ
Dativeatimāyāya atimāyābhyām atimāyebhyaḥ
Ablativeatimāyāt atimāyābhyām atimāyebhyaḥ
Genitiveatimāyasya atimāyayoḥ atimāyānām
Locativeatimāye atimāyayoḥ atimāyeṣu

Compound atimāya -

Adverb -atimāyam -atimāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria