Declension table of ?atimāya

Deva

MasculineSingularDualPlural
Nominativeatimāyaḥ atimāyau atimāyāḥ
Vocativeatimāya atimāyau atimāyāḥ
Accusativeatimāyam atimāyau atimāyān
Instrumentalatimāyena atimāyābhyām atimāyaiḥ atimāyebhiḥ
Dativeatimāyāya atimāyābhyām atimāyebhyaḥ
Ablativeatimāyāt atimāyābhyām atimāyebhyaḥ
Genitiveatimāyasya atimāyayoḥ atimāyānām
Locativeatimāye atimāyayoḥ atimāyeṣu

Compound atimāya -

Adverb -atimāyam -atimāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria