Declension table of ?atimāla

Deva

NeuterSingularDualPlural
Nominativeatimālam atimāle atimālāni
Vocativeatimāla atimāle atimālāni
Accusativeatimālam atimāle atimālāni
Instrumentalatimālena atimālābhyām atimālaiḥ
Dativeatimālāya atimālābhyām atimālebhyaḥ
Ablativeatimālāt atimālābhyām atimālebhyaḥ
Genitiveatimālasya atimālayoḥ atimālānām
Locativeatimāle atimālayoḥ atimāleṣu

Compound atimāla -

Adverb -atimālam -atimālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria