Declension table of ?atimāla

Deva

MasculineSingularDualPlural
Nominativeatimālaḥ atimālau atimālāḥ
Vocativeatimāla atimālau atimālāḥ
Accusativeatimālam atimālau atimālān
Instrumentalatimālena atimālābhyām atimālaiḥ atimālebhiḥ
Dativeatimālāya atimālābhyām atimālebhyaḥ
Ablativeatimālāt atimālābhyām atimālebhyaḥ
Genitiveatimālasya atimālayoḥ atimālānām
Locativeatimāle atimālayoḥ atimāleṣu

Compound atimāla -

Adverb -atimālam -atimālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria