Declension table of ?atimṛtyu

Deva

NeuterSingularDualPlural
Nominativeatimṛtyu atimṛtyunī atimṛtyūni
Vocativeatimṛtyu atimṛtyunī atimṛtyūni
Accusativeatimṛtyu atimṛtyunī atimṛtyūni
Instrumentalatimṛtyunā atimṛtyubhyām atimṛtyubhiḥ
Dativeatimṛtyune atimṛtyubhyām atimṛtyubhyaḥ
Ablativeatimṛtyunaḥ atimṛtyubhyām atimṛtyubhyaḥ
Genitiveatimṛtyunaḥ atimṛtyunoḥ atimṛtyūnām
Locativeatimṛtyuni atimṛtyunoḥ atimṛtyuṣu

Compound atimṛtyu -

Adverb -atimṛtyu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria