Declension table of ?atimṛtyu

Deva

MasculineSingularDualPlural
Nominativeatimṛtyuḥ atimṛtyū atimṛtyavaḥ
Vocativeatimṛtyo atimṛtyū atimṛtyavaḥ
Accusativeatimṛtyum atimṛtyū atimṛtyūn
Instrumentalatimṛtyunā atimṛtyubhyām atimṛtyubhiḥ
Dativeatimṛtyave atimṛtyubhyām atimṛtyubhyaḥ
Ablativeatimṛtyoḥ atimṛtyubhyām atimṛtyubhyaḥ
Genitiveatimṛtyoḥ atimṛtyvoḥ atimṛtyūnām
Locativeatimṛtyau atimṛtyvoḥ atimṛtyuṣu

Compound atimṛtyu -

Adverb -atimṛtyu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria