Declension table of ?atilubdha

Deva

NeuterSingularDualPlural
Nominativeatilubdham atilubdhe atilubdhāni
Vocativeatilubdha atilubdhe atilubdhāni
Accusativeatilubdham atilubdhe atilubdhāni
Instrumentalatilubdhena atilubdhābhyām atilubdhaiḥ
Dativeatilubdhāya atilubdhābhyām atilubdhebhyaḥ
Ablativeatilubdhāt atilubdhābhyām atilubdhebhyaḥ
Genitiveatilubdhasya atilubdhayoḥ atilubdhānām
Locativeatilubdhe atilubdhayoḥ atilubdheṣu

Compound atilubdha -

Adverb -atilubdham -atilubdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria