Declension table of ?atilubdha

Deva

MasculineSingularDualPlural
Nominativeatilubdhaḥ atilubdhau atilubdhāḥ
Vocativeatilubdha atilubdhau atilubdhāḥ
Accusativeatilubdham atilubdhau atilubdhān
Instrumentalatilubdhena atilubdhābhyām atilubdhaiḥ atilubdhebhiḥ
Dativeatilubdhāya atilubdhābhyām atilubdhebhyaḥ
Ablativeatilubdhāt atilubdhābhyām atilubdhebhyaḥ
Genitiveatilubdhasya atilubdhayoḥ atilubdhānām
Locativeatilubdhe atilubdhayoḥ atilubdheṣu

Compound atilubdha -

Adverb -atilubdham -atilubdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria