Declension table of ?atilohitā

Deva

FeminineSingularDualPlural
Nominativeatilohitā atilohite atilohitāḥ
Vocativeatilohite atilohite atilohitāḥ
Accusativeatilohitām atilohite atilohitāḥ
Instrumentalatilohitayā atilohitābhyām atilohitābhiḥ
Dativeatilohitāyai atilohitābhyām atilohitābhyaḥ
Ablativeatilohitāyāḥ atilohitābhyām atilohitābhyaḥ
Genitiveatilohitāyāḥ atilohitayoḥ atilohitānām
Locativeatilohitāyām atilohitayoḥ atilohitāsu

Adverb -atilohitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria