Declension table of ?atilohita

Deva

NeuterSingularDualPlural
Nominativeatilohitam atilohite atilohitāni
Vocativeatilohita atilohite atilohitāni
Accusativeatilohitam atilohite atilohitāni
Instrumentalatilohitena atilohitābhyām atilohitaiḥ
Dativeatilohitāya atilohitābhyām atilohitebhyaḥ
Ablativeatilohitāt atilohitābhyām atilohitebhyaḥ
Genitiveatilohitasya atilohitayoḥ atilohitānām
Locativeatilohite atilohitayoḥ atilohiteṣu

Compound atilohita -

Adverb -atilohitam -atilohitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria